Friday 27 November 2015

अष्टोत्तरशतनाम स्तोत्रम् 

धौम्य उवाच 

सूर्यः   अर्यमा   भगः   त्वष्टा   पूषार्कः  सविता    रविः
गभस्तिमान्   अजः  कालः  मृत्युः  धाता   प्रभाकरः 

पृथिविः  आपः च  तेजः च   खं   वायुः च  परायणम्
सोमः  बृहस्पतिः  शुक्रः  बुधः  अङ्गारक एव च 

इन्द्रः  विवस्वान्   दीप्तांशुः   शुचिः   शौरिः  शनैश्चरः 
ब्रह्मा   विष्णुः च   रुद्रः  च  स्कन्दः  वै  वरुणः  यमः 

वैद्युतः   जाठरः च  अग्निः  ऐन्धनः  तेजसां पतिः 
धर्मध्वजः   वेदकर्ता    वेदाङ्गः    वेदवाहनः 

कृतं   त्रेता   द्वापरः च   कलिः  च  सर्वमलाश्रयः 
कला   काष्ठा  मुहूर्ताः  च  क्षपा   यामः  तथा  क्षणः 

संवत्सरकरः  अश्वत्थः  कालचक्रः   विभावसुः 
पुरुषः   शाश्वतः   योगी   व्यक्तः  अव्यक्तः  सनातनः 

कालाध्यक्षः  प्रजाध्यक्षः  विश्वकर्मा   तमोनुदः 
वरुणः  सागरः  अंशुः  च  जीमूतः  जीवनः  अरिहा 

भूताश्रयः   भूतपतिः   सर्वलोकनमस्कृतः 
स्रष्टा   संवर्तकः   वह्निः   सर्वस्यादिः  अलोलुपः 

अनन्तः  कपिलः   भानुः   कामदः   सर्वतोमुखः  
जयः  विशालः   वरदः   सर्वधातुनिषेचिता 

मनः  सुपर्णः   भूतादिः   शीघ्रगः  प्राणधारकः 
धन्वन्तरिः   धूमकेतुः   आदिदेवः  अदितेः सुतः 

द्वादशात्मन्   अरविन्दाक्षः   पिता  माता  पितामहः 
स्वर्गद्वारं   प्रजाद्वारं   मोक्षद्वारं   त्रिविष्टपम् 

देहकर्ता   प्रशान्तात्मा  विश्वात्मा   विश्वतोमुखः 
चराचरात्मा   सूक्ष्मात्मा   मैत्रेयः  करुणान्वितः 

फलश्रुतिः 

एतद्  वै  कीर्तनीयस्य  सूर्यस्यामिततेजसः 
नामाष्टशतकं   चेदं  प्रोक्तमेतत्  स्वयम्भुवा 

सुरगणपितृयक्षसेवितं  
ह्यसुरनिशाचरसिद्धवन्दितं 
वरकनकहुताशनप्रभं 
प्रणिपतितोsस्मि हिताय भास्करम्    

सूर्योदये  यः  सुसमाहितः  पठेत् 
स  पुत्रदारान्  धनरत्नसञ्चयान्
लभेत  जातिस्मरतां   नरः  सदा 
धृतिं   च  मेधां  च  स  विन्दते   पुमान् 

इमं  स्तवं  देववरस्य  यो  नरः 
प्रकीर्तयेच्छुचिसुमनाः  समाहिताः 
विमुच्यते  शोकदवाग्निसागरात् 
लभेत  कामान्  मनसा  यथेप्सितान्